5 Simple Statements About bhairav kavach Explained

Wiki Article



जले तत्पुरुषः पातु स्थले पातु गुरुः सदा

ॐ सहस्रारे महाचक्र कर्पूर धवले गुरुः



सम्भाव्यः सर्वदुष्टघ्नः पातु स्वस्थानवल्लभः ॥ २०॥

ॐ ह्रीं बाहुयुग्मं सदा पातु भैरवो मम केवलम् ।



here मन्त्रेण रक्षिते योगी कवचं रक्षकं यतः।।

न चाप्नोति फलं तस्य परं नरकमाप्नुयात् ॥ २८॥

ಸಹಸ್ರಾರೇ ಮಹಾಪದ್ಮೇ ಕರ್ಪೂರಧವಲೋ ಗುರುಃ

ಮಹಾಕಾಲೋಽವತು ಚ್ಛತ್ರಂ ಸೈನ್ಯಂ ವೈ ಕಾಲಭೈರವಃ



रणेषु चातिघोरेषु महामृत्यु भयेषु च।।

Report this wiki page